- अन्ते _antē
- अन्ते ind. (loc. of अन्त; oft. used adverbially)1 In the end, at last, at length, lastly, finally.-2 Inside.-3 In the presence of, near, close by.-Comp. -वसायिन्, -वसायी a Chāṇḍāla (अन्त्यज) अशौचमनृतं स्तेयं नास्तिक्यं शुल्कविग्रहः । कामः क्रोधश्च तर्षश्च स्वभावो$न्तेवसायिनाम् Bhāg.11. 17.2;7.11.3.-वासः 1 a neighbour; companion; तव वा इमे$न्तेवासास्त्वमेवैभिः संपिवस्व Ait.Br.-2 a pupil; आचार्यो$न्तेवासिनमनुशास्ति Taitt. Up.1.9. रुतानि शृण्वन्वयसां गणो$न्तेवासित्वमाप स्फुटमङ्गनानाम् Śi.3.55. Ve.3.7.-वासि ind. in a state of pupilage, (in statu pupilavi)-वासिन् = अन्तवासिन् q. v. above.
Sanskrit-English dictionary. 2013.