अन्ते _antē

अन्ते _antē
अन्ते ind. (loc. of अन्त; oft. used adverbially)
1 In the end, at last, at length, lastly, finally.
-2 Inside.
-3 In the presence of, near, close by.
-Comp. -वसायिन्, -वसायी a Chāṇḍāla (अन्त्यज) अशौचमनृतं स्तेयं नास्तिक्यं शुल्कविग्रहः । कामः क्रोधश्च तर्षश्च स्वभावो$न्तेवसायिनाम् Bhāg.11. 17.2;7.11.3.
-वासः 1 a neighbour; companion; तव वा इमे$न्तेवासास्त्वमेवैभिः संपिवस्व Ait.Br.
-2 a pupil; आचार्यो$न्तेवासिनमनुशास्ति Taitt. Up.1.9. रुतानि शृण्वन्वयसां गणो$न्तेवासित्वमाप स्फुटमङ्गनानाम् Śi.3.55. Ve.3.7.
-वासि ind. in a state of pupilage, (in statu pupilavi)
-वासिन् = अन्तवासिन् q. v. above.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”